Suttas

Mahasatipatthana: Introduction

Uddeso: Introduction Evaṁ me sutaṁ: / Ekaṁ samayaṁ bhagavā / kurūsu viharati, kammāssadammaṁ nāma kurūnaṁ nigamo./ Tatra kho bhagavā bhikkhū āmantesi,/ bhikkhavo’ti. / Bhadante’ti te bhikkhu bhagavato paccassosuṁ./ Bhagavā etadavoca:/ “Thus have I heard. On one occasion • the Blessed One was living in the Kuru country, • in the town of Kammāsadamma of Kuru people.“There the Blessed One addressed the monks saying, “Monks.” “Bhante,” the monks replied to the Blessed One. • Then the Blessed One said this: Ekāyano ayaṁ bhikkhave maggo,/ sattānaṁ visuddhiyā,/ sokapariddavānaṁ samatikkamāya,/ dukkhadomanassānaṁ atthaṅgamāya,/ ñāyassa adhigamāya,/ nibbānassa sacchikiriyāya./ Yadidaṁ cattāro satipaṭṭhānā./ Katame cattāro?/ “Monks, this is [...]

2020-04-17T11:02:25+00:00February 4th, 2019|Suttas|0 Comments

Mahasatipatthana: Results of the Establishing of Mindfulness

Satipaṭṭhāna Bhāvanānisaṁso: The Results of the Establishing of Mindfulness Yo hi koci bhikkhave ime cattāro satipaṭṭhāne / evaṁ bhāveyya satta vassāni,/ tassa dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ / diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā./ “Monks, if anyone should develop these four establishments of mindfulness • in such a way for seven years, • one of two fruits could be expected for him: • either final liberation, Nibbāna; • or if there are any fetters remaining, non-returning. Tiṭṭhantu bhikkhave satta vassāni,/ yo hi koci bhikkhave ime cattāro satipaṭṭhāne/ evaṁ bhāveyya cha vassāni,/ tassa dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ,/ diṭṭheva dhamme aññā, [...]

2020-04-17T11:05:27+00:00February 4th, 2019|Suttas|0 Comments

Mahasatipatthana: Four Noble Truths

4. Dhammānupassanā: Contemplation of Phenomena 4.5 Sacca Pabbaṁ: Section on the Four Noble Truths Puna ca paraṁ bhikkhave bhikkhu / dhammesu dhammānupassī viharati / catūsu ariyasaccesu./ Kathañca bhikkhave bhikkhu / dhammesu dhammānupassī viharati / catūsu ariyasaccesu?/ “Again, monks, a monk dwells contemplating phenomena in phenomena • in terms of the Four Noble Truths. And how monks, does a monk dwell contemplating phenomena in phenomena • in terms of the Four Noble Truths? Idha bhikkhave bhikkhu,/ 'idaṁ dukkhan'ti yathā bhūtaṁ pajānāti./ 'Ayaṁ dukkha samudayo'ti yathābhūtaṁ pajānāti./ 'Ayaṁ dukkha nirodho'ti yathābhūtaṁ pajānāti. / 'Ayaṁ dukkha nirodha gāminī paṭipadā'ti yathābhūtaṁ pajānāti./ “Here monks, a [...]

2020-04-17T11:05:59+00:00February 4th, 2019|Suttas|0 Comments

Mahasatipatthana: Factors of Enlightenment

4. Dhammānupassanā: Contemplation of Phenomena 4.4 Bojjhanga Pabbaṁ: Section on the Factors of Enlightenment Puna ca paraṁ bhikkhave bhikkhu / dhammesu dhammānupassī viharati,/ sattasu bojjhaṅgesu./ Kathañca bhikkhave bhikkhu / dhammesu dhammānupassī viharati,/ sattasu bojjhaṅgesu?/ “Again monks, a monk dwells contemplating phenomena in phenomena • in terms of the seven enlightenment factors. And how monks, does a monk dwell contemplating phenomena in phenomena • in terms of the seven enlightenment factors? Idha bhikkhave bhikkhu / santaṁ vā ajjhattaṁ sati sambojjhaṅgaṁ,/ 'atthi me ajjhattaṁ sati sambojjhaṅgo’ti pajānāti./ Asantaṁ vā ajjhattaṁ sati sambojjhaṅgaṁ,/ "natthi me ajjhattaṁ sati sambojjhaṅgo'ti pajānāti./ Yathā ca anuppannassa sati sambojjhaṅgassa [...]

2020-04-17T11:06:11+00:00February 4th, 2019|Suttas|0 Comments

Mahasatipatthana: Sense Bases

4. Dhammānupassanā: Contemplation of Phenomena 4.3 Āyatana Pabbaṁ: Section on the Sense Bases Puna ca paraṁ bhikkhave bhikkhu / dhammesu dhammānupassī viharati / chasu ajjhattikabāhiresu āyatanesu./ Kathañca bhikkhave bhikkhu / dhammesu dhammānupassī viharati / chasu ajjhattika bāhiresu āyatanesu?/ “Again monks, a monk dwells contemplating phenomena in phenomena • in terms of the six internal and external sense bases. • And how monks, does a monk dwell contemplating phenomena in phenomena • in terms of the six internal and external sense bases? Idha bhikkhave bhikkhu / cakkhuñca pajānāti./ Rūpe ca pajānāti./ Yañca tadubhayaṁ paṭicca uppajjati saññojanaṁ / tañca pajānāti./ Yathā ca anuppannassa [...]

2020-04-17T11:06:25+00:00February 4th, 2019|Suttas|0 Comments

Mahasatipatthana: Aggregates

4.2 Khandha Pabbaṁ: Section on the Aggregates Puna ca paraṁ bhikkhave bhikkhu / dhammesu dhammānupassī viharati / pañcasu upādānakkhandhesu./ Kathañca bhikkhave bhikkhu / dhammesu dhammānupassī viharati,/ pañcasu upādānakkhandhesu?/ “Again monks, a monk dwells contemplating phenomena in phenomena • in terms of the five aggregates of clinging. And how monks, does a monk dwell contemplating phenomena in phenomena • in terms of the five aggregates of clinging? Idha bhikkhave bhikkhu,/ ‘iti rūpaṁ, iti rūpassa samudayo,/ iti rūpassa atthaṅgamo./ “Here monks, a monk understands: • ‘Such is material form, such its origin, and such its passing away. Iti vedanā, iti vedanāya samudayo,/ iti [...]

2020-04-17T11:06:43+00:00February 4th, 2019|Suttas|0 Comments

Mahasatipatthana: Hindrances

4. Dhammānupassanā: Contemplation of Phenomena 4.1 Nīvaraṇa Pabbaṁ: Section on the Hindrances Kathañca bhikkhave bhikkhu / dhammesu dhammānupassī viharati?/ “And how, monks, does a monk dwell contemplating phenomena in phenomena? Idha bhikkhave bhikkhu / dhammesu dhammānupassi viharati;/ pañcasu nīvaraṇesu./ “Here monks, a monk dwells contemplating phenomena in phenomena • in terms of the five hindrances. Kathañca bhikkhave bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu?/ And how does monks, a monk dwell contemplating phenomena in phenomena • in terms of the five hindrances? Idha bhikkhave bhikkhu / santaṁ vā ajjhattaṁ kāmacchandaṁ,/ ‘atthi me ajjhattaṁ kāmacchando’ti pajānāti./ Asantaṁ vā ajjhattaṁ kāmacchandaṁ,/ ‘natthi me ajjhattaṁ [...]

2020-04-17T11:06:52+00:00February 2nd, 2019|Suttas|0 Comments

Mahasatipatthana: Mind

3. Cittānupassanā: Contemplation of Mind Kathañca bhikkhave bhikkhu / citte cittānupassī viharati?/ “And how, monks, does a monk dwell contemplating mind in mind? Idha bhikkhave bhikkhu / sarāgaṁ vā cittaṁ, sarāgaṁ cittanti pajānāti./ “Here monks, a monk understands a mind with lust as a mind with lust. Vītarāgaṁ vā cittaṁ, vītarāgaṁ cittanti pajānāti./ He understands a mind without lust as a mind without lust. Sadosaṁ vā cittaṁ, sadosaṁ cittanti pajānāti./ He understands a mind with hatred as a mind with hatred. Vītadosaṁ vā cittaṁ, vītadosaṁ cittanti pajānāti./ He understands a mind without hatred as a mind without hatred. Samohaṁ vā cittaṁ, [...]

2020-04-17T11:07:06+00:00February 2nd, 2019|Suttas|0 Comments

Mahasatipatthana: Feelings

2. Vedanānupassanā: Contemplation of Feeling Kathañca bhikkhave bhikkhu / vedanāsu vedanānupassī viharati?/ “And how, monks, does a monk dwell contemplating feelings in feelings? Idha bhikkhave bhikkhu / sukhaṁ vedanaṁ vediyamāno,/ sukhaṁ vedanaṁ vediyāmī ti pajānāti,/ “Here monks, when feeling a pleasant feeling, a monk understands: • ‘I feel a pleasant feeling.’ Dukkhaṁ vā vedanaṁ vediyamāno,/ dukkhaṁ vedanaṁ vediyāmī ti pajānāti./ When feeling a painful feeling, he understands: • ‘I feel a painful feeling.’ Adukkhamasukhaṁ vā vedanaṁ vediyamāno,/ adukkhamasukhaṁ vedanaṁ vediyāmī ti pajānāti./ When feeling neither a painful nor pleasant feeling, he understands: • ‘I feel neither a painful nor pleasant feeling.’ [...]

2020-04-17T11:07:30+00:00February 2nd, 2019|Suttas|0 Comments

Mahasatipatthana: Charnel-Ground

1. Kāyānupassanā: The Observation of Body 1.6 Navasīvathika Pabbaṁ: Nine Charnel-Ground Contemplations 1.6.1 Paṭhamaṁ Sīvathikaṁ: First Charnel-Ground Comtemplations Puna ca paraṁ bhikkhave bhikkhu / seyyathāpi passeyya sarīraṁ sīvathikāya chaḍḍitaṁ / ekāhamataṁ vā dvīhamataṁ vā tīhamataṁ vā / uddhumātakaṁ, vinīlakaṁ, vipubbakajātaṁ./ So imameva kāyaṁ upasaṁharati./ Ayampi kho kāyo evaṁ dhammo, evaṁ bhāvī, etaṁ anatīto’ti./ “Again, monks, as though a monk were to see a corpse • thrown aside in a charnel ground, • one, two, or three days dead, • bloated, blue, and festering, • a monk compares this very body with it thus: • ‘This body is of the same nature, [...]

2020-04-17T11:07:48+00:00February 2nd, 2019|Suttas|0 Comments
Go to Top