Mahasatipatthana

Mahasatipatthana Sutta: Elements

1. Kāyānupassanā: The Observation of Body 1.5 Dhātumanasikāra Pabbaṁ: Reflections on the Elements Puna ca paraṁ bhikkhave, bhikkhu / imameva kāyaṁ yathā ṭhitaṁ yathā paṇihitaṁ,/ dhātuso paccavekkhati:/ atthi imasmiṁ kāye / paṭhavī dhātu, āpo dhātu, tejodhātu, vāyo dhātū ti./ “Again, monks, a monk reflects upon this body, • however it is placed, however positioned, • as consisting of elements thus: • ‘In this body there are the earth element, the water element, • the fire element, and the air element.’ Seyyathāpi bhikkhave dakkho goghātako vā goghātakantevāsī vā / gāviṁ vadhitvā cātummahāpathe khīlaso pativibhajitvā nisinno assa./ “Just as though a skilled butcher [...]

2020-04-17T11:09:10+00:00February 2nd, 2019|Suttas|0 Comments

Mahasatipatthana Sutta: Repulsiveness

1. Kāyānupassanā: The Observation of Body 1.4 Paṭikūlamanasikāra Pabbaṁ: Section on Repulsiveness Puna ca paraṁ bhikkhave bhikkhu / imameva kāyaṁ uddhaṁ pādatalā adho kesamatthakā/ taca pariyantaṁ pūraṁ nānappakārassa asucino paccavekkhati./ “Atthi imasmiṁ kāye, kesā, lomā, nakhā, dantā, taco,/ maṁsaṁ, nahāru, aṭṭhi, aṭṭhi miñjaṁ, vakkaṁ,/ hadayaṁ, yakanaṁ, kilomakaṁ, pihakaṁ, papphāsaṁ,/ antaṁ, antaguṇaṁ, udariyaṁ, karīsaṁ, matthaluṁgaṁ/ pittaṁ, semhaṁ, pubbo, lohitaṁ,/ sedo, medo, assu, vasā, kheḷo,/ siṁghāṇikā, lasikā, muttanti.”/ “Again, monks, a monk considers this body upwards from the soles of the feet, • and downwards from the tips of the hairs, enclosed in skin, • as full of many kinds of impurities: ‘In [...]

2020-04-17T11:09:26+00:00February 2nd, 2019|Suttas|0 Comments

Mahasatipatthana Sutta: Clear Comprehension

1. Kāyānupassanā: The Observation of Body 1.3 Sampajañña Pabbaṁ: Section on Clear Comprehension Puna ca paraṁ bhikkhave bhikkhu / abhikkante paṭikkante sampajānakārī hoti./ Ālokite vilokite sampajānakārī hoti./ Sammiñjite pasārite sampajānakārī hoti./ Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti./ Asite pīte khāyite sāyite sampajānakārī hoti./ Uccārapassāvakamme sampajānakārī hoti./ Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti./ “Again, monks, a monk is fully alert when going forward and returning, • when looking ahead and looking away, • when bending and stretching his limbs, • when wearing his robes, and carrying his outer robe and bowl. He is fully alert when eating, • drinking, consuming food, and [...]

2020-04-17T11:10:12+00:00February 2nd, 2019|Suttas|0 Comments

Mahasatipatthana Sutta: Postures

1. Kāyānupassanā: The Observation of Body 1.2. Iriyāpatha Pabbaṁ: Section on Postures Puna ca paraṁ bhikkhave bhikkhu/ gacchanto vā gacchāmīti pajānāti./ Ṭhito vā ṭhitomhīti pajānāti./ Nisinno vā nisinnomhīti pajānāti./ Sayāno vā sayānomhī ti pajānāti./ Yathā yathā vā panasasa kāyo paṇihito hoti./ Tathā tathā naṁ pajānāti./ “Again, monks, when walking, a monk understands: • ‘I am walking.’ When standing, he understands: • ‘I am standing.’ When sitting, he understands: ‘I am sitting.’ When lying down, he understands: • ‘I am lying down.’ And he understands accordingly however his body is placed. Iti ajjhattaṁ vā kāye kāyānupassī viharati./ Bahiddhā vā kāye kāyānupassī viharati./ [...]

2020-04-17T11:10:19+00:00February 2nd, 2019|Suttas|0 Comments

Mahasatipatthana Sutta: Breathing

1.1 Ānāpāna Pabbaṁ: Section on Breathing Kathañca bhikkhave bhikkhu kāye kāyānupassī viharati?/ “How, monks, does a monk dwell contemplating the body in body? Idha bhikkhave bhikkhu/ araññagato vā rukkhamūlagato vā suññāgāragato vā/ nisīdati pallaṅkaṁ ābhujitvā,/ ujuṁ kāyaṁ paṇidhāya/ parimukhaṁ satiṁ upaṭṭhapetvā./ So sato’va assasati,/ sato’va passasati./ Dīghaṁ vā assasanto, dighaṁ assasāmīti pajānāti./ Dīghaṁ vā passasanto, dīghaṁ passasāmīti pajānāti./ Rassaṁ vā assasanto, rassaṁ assasāmīti pajānāti./ Rassaṁ vā passasanto, rassaṁ passasāmīti pajānāti./ Here monks, a monk, gone to the forest or to the foot of a tree • or to a secluded place, • sits down folding his legs crosswise, • holding his [...]

2020-04-17T11:10:40+00:00January 30th, 2019|Suttas|0 Comments
Go to Top